पिठित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पिठितः
पिठितौ
पिठिताः
ಸಂಬೋಧನ
पिठित
पिठितौ
पिठिताः
ದ್ವಿತೀಯಾ
पिठितम्
पिठितौ
पिठितान्
ತೃತೀಯಾ
पिठितेन
पिठिताभ्याम्
पिठितैः
ಚತುರ್ಥೀ
पिठिताय
पिठिताभ्याम्
पिठितेभ्यः
ಪಂಚಮೀ
पिठितात् / पिठिताद्
पिठिताभ्याम्
पिठितेभ्यः
ಷಷ್ಠೀ
पिठितस्य
पिठितयोः
पिठितानाम्
ಸಪ್ತಮೀ
पिठिते
पिठितयोः
पिठितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पिठितः
पिठितौ
पिठिताः
ಸಂಬೋಧನ
पिठित
पिठितौ
पिठिताः
ದ್ವಿತೀಯಾ
पिठितम्
पिठितौ
पिठितान्
ತೃತೀಯಾ
पिठितेन
पिठिताभ्याम्
पिठितैः
ಚತುರ್ಥೀ
पिठिताय
पिठिताभ्याम्
पिठितेभ्यः
ಪಂಚಮೀ
पिठितात् / पिठिताद्
पिठिताभ्याम्
पिठितेभ्यः
ಷಷ್ಠೀ
पिठितस्य
पिठितयोः
पिठितानाम्
ಸಪ್ತಮೀ
पिठिते
पिठितयोः
पिठितेषु


ಇತರರು