पिचुकीय ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पिचुकीयम्
पिचुकीये
पिचुकीयानि
ಸಂಬೋಧನ
पिचुकीय
पिचुकीये
पिचुकीयानि
ದ್ವಿತೀಯಾ
पिचुकीयम्
पिचुकीये
पिचुकीयानि
ತೃತೀಯಾ
पिचुकीयेन
पिचुकीयाभ्याम्
पिचुकीयैः
ಚತುರ್ಥೀ
पिचुकीयाय
पिचुकीयाभ्याम्
पिचुकीयेभ्यः
ಪಂಚಮೀ
पिचुकीयात् / पिचुकीयाद्
पिचुकीयाभ्याम्
पिचुकीयेभ्यः
ಷಷ್ಠೀ
पिचुकीयस्य
पिचुकीययोः
पिचुकीयानाम्
ಸಪ್ತಮೀ
पिचुकीये
पिचुकीययोः
पिचुकीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पिचुकीयम्
पिचुकीये
पिचुकीयानि
ಸಂಬೋಧನ
पिचुकीय
पिचुकीये
पिचुकीयानि
ದ್ವಿತೀಯಾ
पिचुकीयम्
पिचुकीये
पिचुकीयानि
ತೃತೀಯಾ
पिचुकीयेन
पिचुकीयाभ्याम्
पिचुकीयैः
ಚತುರ್ಥೀ
पिचुकीयाय
पिचुकीयाभ्याम्
पिचुकीयेभ्यः
ಪಂಚಮೀ
पिचुकीयात् / पिचुकीयाद्
पिचुकीयाभ्याम्
पिचुकीयेभ्यः
ಷಷ್ಠೀ
पिचुकीयस्य
पिचुकीययोः
पिचुकीयानाम्
ಸಪ್ತಮೀ
पिचुकीये
पिचुकीययोः
पिचुकीयेषु


ಇತರರು