पिचुकीय ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
पिचुकीयम्
पिचुकीये
पिचुकीयानि
ସମ୍ବୋଧନ
पिचुकीय
पिचुकीये
पिचुकीयानि
ଦ୍ୱିତୀୟା
पिचुकीयम्
पिचुकीये
पिचुकीयानि
ତୃତୀୟା
पिचुकीयेन
पिचुकीयाभ्याम्
पिचुकीयैः
ଚତୁର୍ଥୀ
पिचुकीयाय
पिचुकीयाभ्याम्
पिचुकीयेभ्यः
ପଞ୍ଚମୀ
पिचुकीयात् / पिचुकीयाद्
पिचुकीयाभ्याम्
पिचुकीयेभ्यः
ଷଷ୍ଠୀ
पिचुकीयस्य
पिचुकीययोः
पिचुकीयानाम्
ସପ୍ତମୀ
पिचुकीये
पिचुकीययोः
पिचुकीयेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
पिचुकीयम्
पिचुकीये
पिचुकीयानि
ସମ୍ବୋଧନ
पिचुकीय
पिचुकीये
पिचुकीयानि
ଦ୍ୱିତୀୟା
पिचुकीयम्
पिचुकीये
पिचुकीयानि
ତୃତୀୟା
पिचुकीयेन
पिचुकीयाभ्याम्
पिचुकीयैः
ଚତୁର୍ଥୀ
पिचुकीयाय
पिचुकीयाभ्याम्
पिचुकीयेभ्यः
ପଞ୍ଚମୀ
पिचुकीयात् / पिचुकीयाद्
पिचुकीयाभ्याम्
पिचुकीयेभ्यः
ଷଷ୍ଠୀ
पिचुकीयस्य
पिचुकीययोः
पिचुकीयानाम्
ସପ୍ତମୀ
पिचुकीये
पिचुकीययोः
पिचुकीयेषु


ଅନ୍ୟ