पिचुकीय विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
पिचुकीयम्
पिचुकीये
पिचुकीयानि
संबोधन
पिचुकीय
पिचुकीये
पिचुकीयानि
द्वितीया
पिचुकीयम्
पिचुकीये
पिचुकीयानि
तृतीया
पिचुकीयेन
पिचुकीयाभ्याम्
पिचुकीयैः
चतुर्थी
पिचुकीयाय
पिचुकीयाभ्याम्
पिचुकीयेभ्यः
पंचमी
पिचुकीयात् / पिचुकीयाद्
पिचुकीयाभ्याम्
पिचुकीयेभ्यः
षष्ठी
पिचुकीयस्य
पिचुकीययोः
पिचुकीयानाम्
सप्तमी
पिचुकीये
पिचुकीययोः
पिचुकीयेषु
 
एक
द्वि
अनेक
प्रथमा
पिचुकीयम्
पिचुकीये
पिचुकीयानि
सम्बोधन
पिचुकीय
पिचुकीये
पिचुकीयानि
द्वितीया
पिचुकीयम्
पिचुकीये
पिचुकीयानि
तृतीया
पिचुकीयेन
पिचुकीयाभ्याम्
पिचुकीयैः
चतुर्थी
पिचुकीयाय
पिचुकीयाभ्याम्
पिचुकीयेभ्यः
पञ्चमी
पिचुकीयात् / पिचुकीयाद्
पिचुकीयाभ्याम्
पिचुकीयेभ्यः
षष्ठी
पिचुकीयस्य
पिचुकीययोः
पिचुकीयानाम्
सप्तमी
पिचुकीये
पिचुकीययोः
पिचुकीयेषु


इतर