पाषी ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पाषी
पाष्यौ
पाष्यः
ಸಂಬೋಧನ
पाषि
पाष्यौ
पाष्यः
ದ್ವಿತೀಯಾ
पाषीम्
पाष्यौ
पाषीः
ತೃತೀಯಾ
पाष्या
पाषीभ्याम्
पाषीभिः
ಚತುರ್ಥೀ
पाष्यै
पाषीभ्याम्
पाषीभ्यः
ಪಂಚಮೀ
पाष्याः
पाषीभ्याम्
पाषीभ्यः
ಷಷ್ಠೀ
पाष्याः
पाष्योः
पाषीणाम्
ಸಪ್ತಮೀ
पाष्याम्
पाष्योः
पाषीषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पाषी
पाष्यौ
पाष्यः
ಸಂಬೋಧನ
पाषि
पाष्यौ
पाष्यः
ದ್ವಿತೀಯಾ
पाषीम्
पाष्यौ
पाषीः
ತೃತೀಯಾ
पाष्या
पाषीभ्याम्
पाषीभिः
ಚತುರ್ಥೀ
पाष्यै
पाषीभ्याम्
पाषीभ्यः
ಪಂಚಮೀ
पाष्याः
पाषीभ्याम्
पाषीभ्यः
ಷಷ್ಠೀ
पाष्याः
पाष्योः
पाषीणाम्
ಸಪ್ತಮೀ
पाष्याम्
पाष्योः
पाषीषु