पाशयमान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पाशयमानः
पाशयमानौ
पाशयमानाः
ಸಂಬೋಧನ
पाशयमान
पाशयमानौ
पाशयमानाः
ದ್ವಿತೀಯಾ
पाशयमानम्
पाशयमानौ
पाशयमानान्
ತೃತೀಯಾ
पाशयमानेन
पाशयमानाभ्याम्
पाशयमानैः
ಚತುರ್ಥೀ
पाशयमानाय
पाशयमानाभ्याम्
पाशयमानेभ्यः
ಪಂಚಮೀ
पाशयमानात् / पाशयमानाद्
पाशयमानाभ्याम्
पाशयमानेभ्यः
ಷಷ್ಠೀ
पाशयमानस्य
पाशयमानयोः
पाशयमानानाम्
ಸಪ್ತಮೀ
पाशयमाने
पाशयमानयोः
पाशयमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पाशयमानः
पाशयमानौ
पाशयमानाः
ಸಂಬೋಧನ
पाशयमान
पाशयमानौ
पाशयमानाः
ದ್ವಿತೀಯಾ
पाशयमानम्
पाशयमानौ
पाशयमानान्
ತೃತೀಯಾ
पाशयमानेन
पाशयमानाभ्याम्
पाशयमानैः
ಚತುರ್ಥೀ
पाशयमानाय
पाशयमानाभ्याम्
पाशयमानेभ्यः
ಪಂಚಮೀ
पाशयमानात् / पाशयमानाद्
पाशयमानाभ्याम्
पाशयमानेभ्यः
ಷಷ್ಠೀ
पाशयमानस्य
पाशयमानयोः
पाशयमानानाम्
ಸಪ್ತಮೀ
पाशयमाने
पाशयमानयोः
पाशयमानेषु


ಇತರರು