पार्श्वतीय ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पार्श्वतीयम्
पार्श्वतीये
पार्श्वतीयानि
ಸಂಬೋಧನ
पार्श्वतीय
पार्श्वतीये
पार्श्वतीयानि
ದ್ವಿತೀಯಾ
पार्श्वतीयम्
पार्श्वतीये
पार्श्वतीयानि
ತೃತೀಯಾ
पार्श्वतीयेन
पार्श्वतीयाभ्याम्
पार्श्वतीयैः
ಚತುರ್ಥೀ
पार्श्वतीयाय
पार्श्वतीयाभ्याम्
पार्श्वतीयेभ्यः
ಪಂಚಮೀ
पार्श्वतीयात् / पार्श्वतीयाद्
पार्श्वतीयाभ्याम्
पार्श्वतीयेभ्यः
ಷಷ್ಠೀ
पार्श्वतीयस्य
पार्श्वतीययोः
पार्श्वतीयानाम्
ಸಪ್ತಮೀ
पार्श्वतीये
पार्श्वतीययोः
पार्श्वतीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पार्श्वतीयम्
पार्श्वतीये
पार्श्वतीयानि
ಸಂಬೋಧನ
पार्श्वतीय
पार्श्वतीये
पार्श्वतीयानि
ದ್ವಿತೀಯಾ
पार्श्वतीयम्
पार्श्वतीये
पार्श्वतीयानि
ತೃತೀಯಾ
पार्श्वतीयेन
पार्श्वतीयाभ्याम्
पार्श्वतीयैः
ಚತುರ್ಥೀ
पार्श्वतीयाय
पार्श्वतीयाभ्याम्
पार्श्वतीयेभ्यः
ಪಂಚಮೀ
पार्श्वतीयात् / पार्श्वतीयाद्
पार्श्वतीयाभ्याम्
पार्श्वतीयेभ्यः
ಷಷ್ಠೀ
पार्श्वतीयस्य
पार्श्वतीययोः
पार्श्वतीयानाम्
ಸಪ್ತಮೀ
पार्श्वतीये
पार्श्वतीययोः
पार्श्वतीयेषु


ಇತರರು