पार्श्वतीय ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
पार्श्वतीयम्
पार्श्वतीये
पार्श्वतीयानि
ସମ୍ବୋଧନ
पार्श्वतीय
पार्श्वतीये
पार्श्वतीयानि
ଦ୍ୱିତୀୟା
पार्श्वतीयम्
पार्श्वतीये
पार्श्वतीयानि
ତୃତୀୟା
पार्श्वतीयेन
पार्श्वतीयाभ्याम्
पार्श्वतीयैः
ଚତୁର୍ଥୀ
पार्श्वतीयाय
पार्श्वतीयाभ्याम्
पार्श्वतीयेभ्यः
ପଞ୍ଚମୀ
पार्श्वतीयात् / पार्श्वतीयाद्
पार्श्वतीयाभ्याम्
पार्श्वतीयेभ्यः
ଷଷ୍ଠୀ
पार्श्वतीयस्य
पार्श्वतीययोः
पार्श्वतीयानाम्
ସପ୍ତମୀ
पार्श्वतीये
पार्श्वतीययोः
पार्श्वतीयेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
पार्श्वतीयम्
पार्श्वतीये
पार्श्वतीयानि
ସମ୍ବୋଧନ
पार्श्वतीय
पार्श्वतीये
पार्श्वतीयानि
ଦ୍ୱିତୀୟା
पार्श्वतीयम्
पार्श्वतीये
पार्श्वतीयानि
ତୃତୀୟା
पार्श्वतीयेन
पार्श्वतीयाभ्याम्
पार्श्वतीयैः
ଚତୁର୍ଥୀ
पार्श्वतीयाय
पार्श्वतीयाभ्याम्
पार्श्वतीयेभ्यः
ପଞ୍ଚମୀ
पार्श्वतीयात् / पार्श्वतीयाद्
पार्श्वतीयाभ्याम्
पार्श्वतीयेभ्यः
ଷଷ୍ଠୀ
पार्श्वतीयस्य
पार्श्वतीययोः
पार्श्वतीयानाम्
ସପ୍ତମୀ
पार्श्वतीये
पार्श्वतीययोः
पार्श्वतीयेषु


ଅନ୍ୟ