पार्वण ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पार्वणः
पार्वणौ
पार्वणाः
ಸಂಬೋಧನ
पार्वण
पार्वणौ
पार्वणाः
ದ್ವಿತೀಯಾ
पार्वणम्
पार्वणौ
पार्वणान्
ತೃತೀಯಾ
पार्वणेन
पार्वणाभ्याम्
पार्वणैः
ಚತುರ್ಥೀ
पार्वणाय
पार्वणाभ्याम्
पार्वणेभ्यः
ಪಂಚಮೀ
पार्वणात् / पार्वणाद्
पार्वणाभ्याम्
पार्वणेभ्यः
ಷಷ್ಠೀ
पार्वणस्य
पार्वणयोः
पार्वणानाम्
ಸಪ್ತಮೀ
पार्वणे
पार्वणयोः
पार्वणेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पार्वणः
पार्वणौ
पार्वणाः
ಸಂಬೋಧನ
पार्वण
पार्वणौ
पार्वणाः
ದ್ವಿತೀಯಾ
पार्वणम्
पार्वणौ
पार्वणान्
ತೃತೀಯಾ
पार्वणेन
पार्वणाभ्याम्
पार्वणैः
ಚತುರ್ಥೀ
पार्वणाय
पार्वणाभ्याम्
पार्वणेभ्यः
ಪಂಚಮೀ
पार्वणात् / पार्वणाद्
पार्वणाभ्याम्
पार्वणेभ्यः
ಷಷ್ಠೀ
पार्वणस्य
पार्वणयोः
पार्वणानाम्
ಸಪ್ತಮೀ
पार्वणे
पार्वणयोः
पार्वणेषु