पारित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पारितः
पारितौ
पारिताः
ಸಂಬೋಧನ
पारित
पारितौ
पारिताः
ದ್ವಿತೀಯಾ
पारितम्
पारितौ
पारितान्
ತೃತೀಯಾ
पारितेन
पारिताभ्याम्
पारितैः
ಚತುರ್ಥೀ
पारिताय
पारिताभ्याम्
पारितेभ्यः
ಪಂಚಮೀ
पारितात् / पारिताद्
पारिताभ्याम्
पारितेभ्यः
ಷಷ್ಠೀ
पारितस्य
पारितयोः
पारितानाम्
ಸಪ್ತಮೀ
पारिते
पारितयोः
पारितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पारितः
पारितौ
पारिताः
ಸಂಬೋಧನ
पारित
पारितौ
पारिताः
ದ್ವಿತೀಯಾ
पारितम्
पारितौ
पारितान्
ತೃತೀಯಾ
पारितेन
पारिताभ्याम्
पारितैः
ಚತುರ್ಥೀ
पारिताय
पारिताभ्याम्
पारितेभ्यः
ಪಂಚಮೀ
पारितात् / पारिताद्
पारिताभ्याम्
पारितेभ्यः
ಷಷ್ಠೀ
पारितस्य
पारितयोः
पारितानाम्
ಸಪ್ತಮೀ
पारिते
पारितयोः
पारितेषु


ಇತರರು