पारित ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
पारितः
पारितौ
पारिताः
ସମ୍ବୋଧନ
पारित
पारितौ
पारिताः
ଦ୍ୱିତୀୟା
पारितम्
पारितौ
पारितान्
ତୃତୀୟା
पारितेन
पारिताभ्याम्
पारितैः
ଚତୁର୍ଥୀ
पारिताय
पारिताभ्याम्
पारितेभ्यः
ପଞ୍ଚମୀ
पारितात् / पारिताद्
पारिताभ्याम्
पारितेभ्यः
ଷଷ୍ଠୀ
पारितस्य
पारितयोः
पारितानाम्
ସପ୍ତମୀ
पारिते
पारितयोः
पारितेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
पारितः
पारितौ
पारिताः
ସମ୍ବୋଧନ
पारित
पारितौ
पारिताः
ଦ୍ୱିତୀୟା
पारितम्
पारितौ
पारितान्
ତୃତୀୟା
पारितेन
पारिताभ्याम्
पारितैः
ଚତୁର୍ଥୀ
पारिताय
पारिताभ्याम्
पारितेभ्यः
ପଞ୍ଚମୀ
पारितात् / पारिताद्
पारिताभ्याम्
पारितेभ्यः
ଷଷ୍ଠୀ
पारितस्य
पारितयोः
पारितानाम्
ସପ୍ତମୀ
पारिते
पारितयोः
पारितेषु


ଅନ୍ୟ