पारिखेय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पारिखेयः
पारिखेयौ
पारिखेयाः
ಸಂಬೋಧನ
पारिखेय
पारिखेयौ
पारिखेयाः
ದ್ವಿತೀಯಾ
पारिखेयम्
पारिखेयौ
पारिखेयान्
ತೃತೀಯಾ
पारिखेयेण
पारिखेयाभ्याम्
पारिखेयैः
ಚತುರ್ಥೀ
पारिखेयाय
पारिखेयाभ्याम्
पारिखेयेभ्यः
ಪಂಚಮೀ
पारिखेयात् / पारिखेयाद्
पारिखेयाभ्याम्
पारिखेयेभ्यः
ಷಷ್ಠೀ
पारिखेयस्य
पारिखेययोः
पारिखेयाणाम्
ಸಪ್ತಮೀ
पारिखेये
पारिखेययोः
पारिखेयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पारिखेयः
पारिखेयौ
पारिखेयाः
ಸಂಬೋಧನ
पारिखेय
पारिखेयौ
पारिखेयाः
ದ್ವಿತೀಯಾ
पारिखेयम्
पारिखेयौ
पारिखेयान्
ತೃತೀಯಾ
पारिखेयेण
पारिखेयाभ्याम्
पारिखेयैः
ಚತುರ್ಥೀ
पारिखेयाय
पारिखेयाभ्याम्
पारिखेयेभ्यः
ಪಂಚಮೀ
पारिखेयात् / पारिखेयाद्
पारिखेयाभ्याम्
पारिखेयेभ्यः
ಷಷ್ಠೀ
पारिखेयस्य
पारिखेययोः
पारिखेयाणाम्
ಸಪ್ತಮೀ
पारिखेये
पारिखेययोः
पारिखेयेषु


ಇತರರು