पारिखेय ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
पारिखेयः
पारिखेयौ
पारिखेयाः
ସମ୍ବୋଧନ
पारिखेय
पारिखेयौ
पारिखेयाः
ଦ୍ୱିତୀୟା
पारिखेयम्
पारिखेयौ
पारिखेयान्
ତୃତୀୟା
पारिखेयेण
पारिखेयाभ्याम्
पारिखेयैः
ଚତୁର୍ଥୀ
पारिखेयाय
पारिखेयाभ्याम्
पारिखेयेभ्यः
ପଞ୍ଚମୀ
पारिखेयात् / पारिखेयाद्
पारिखेयाभ्याम्
पारिखेयेभ्यः
ଷଷ୍ଠୀ
पारिखेयस्य
पारिखेययोः
पारिखेयाणाम्
ସପ୍ତମୀ
पारिखेये
पारिखेययोः
पारिखेयेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
पारिखेयः
पारिखेयौ
पारिखेयाः
ସମ୍ବୋଧନ
पारिखेय
पारिखेयौ
पारिखेयाः
ଦ୍ୱିତୀୟା
पारिखेयम्
पारिखेयौ
पारिखेयान्
ତୃତୀୟା
पारिखेयेण
पारिखेयाभ्याम्
पारिखेयैः
ଚତୁର୍ଥୀ
पारिखेयाय
पारिखेयाभ्याम्
पारिखेयेभ्यः
ପଞ୍ଚମୀ
पारिखेयात् / पारिखेयाद्
पारिखेयाभ्याम्
पारिखेयेभ्यः
ଷଷ୍ଠୀ
पारिखेयस्य
पारिखेययोः
पारिखेयाणाम्
ସପ୍ତମୀ
पारिखेये
पारिखेययोः
पारिखेयेषु


ଅନ୍ୟ