पानक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पानकः
पानकौ
पानकाः
ಸಂಬೋಧನ
पानक
पानकौ
पानकाः
ದ್ವಿತೀಯಾ
पानकम्
पानकौ
पानकान्
ತೃತೀಯಾ
पानकेन
पानकाभ्याम्
पानकैः
ಚತುರ್ಥೀ
पानकाय
पानकाभ्याम्
पानकेभ्यः
ಪಂಚಮೀ
पानकात् / पानकाद्
पानकाभ्याम्
पानकेभ्यः
ಷಷ್ಠೀ
पानकस्य
पानकयोः
पानकानाम्
ಸಪ್ತಮೀ
पानके
पानकयोः
पानकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पानकः
पानकौ
पानकाः
ಸಂಬೋಧನ
पानक
पानकौ
पानकाः
ದ್ವಿತೀಯಾ
पानकम्
पानकौ
पानकान्
ತೃತೀಯಾ
पानकेन
पानकाभ्याम्
पानकैः
ಚತುರ್ಥೀ
पानकाय
पानकाभ्याम्
पानकेभ्यः
ಪಂಚಮೀ
पानकात् / पानकाद्
पानकाभ्याम्
पानकेभ्यः
ಷಷ್ಠೀ
पानकस्य
पानकयोः
पानकानाम्
ಸಪ್ತಮೀ
पानके
पानकयोः
पानकेषु


ಇತರರು