पानक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
पानकः
पानकौ
पानकाः
ସମ୍ବୋଧନ
पानक
पानकौ
पानकाः
ଦ୍ୱିତୀୟା
पानकम्
पानकौ
पानकान्
ତୃତୀୟା
पानकेन
पानकाभ्याम्
पानकैः
ଚତୁର୍ଥୀ
पानकाय
पानकाभ्याम्
पानकेभ्यः
ପଞ୍ଚମୀ
पानकात् / पानकाद्
पानकाभ्याम्
पानकेभ्यः
ଷଷ୍ଠୀ
पानकस्य
पानकयोः
पानकानाम्
ସପ୍ତମୀ
पानके
पानकयोः
पानकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
पानकः
पानकौ
पानकाः
ସମ୍ବୋଧନ
पानक
पानकौ
पानकाः
ଦ୍ୱିତୀୟା
पानकम्
पानकौ
पानकान्
ତୃତୀୟା
पानकेन
पानकाभ्याम्
पानकैः
ଚତୁର୍ଥୀ
पानकाय
पानकाभ्याम्
पानकेभ्यः
ପଞ୍ଚମୀ
पानकात् / पानकाद्
पानकाभ्याम्
पानकेभ्यः
ଷଷ୍ଠୀ
पानकस्य
पानकयोः
पानकानाम्
ସପ୍ତମୀ
पानके
पानकयोः
पानकेषु


ଅନ୍ୟ