पान ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पानम्
पाने
पानानि
ಸಂಬೋಧನ
पान
पाने
पानानि
ದ್ವಿತೀಯಾ
पानम्
पाने
पानानि
ತೃತೀಯಾ
पानेन
पानाभ्याम्
पानैः
ಚತುರ್ಥೀ
पानाय
पानाभ्याम्
पानेभ्यः
ಪಂಚಮೀ
पानात् / पानाद्
पानाभ्याम्
पानेभ्यः
ಷಷ್ಠೀ
पानस्य
पानयोः
पानानाम्
ಸಪ್ತಮೀ
पाने
पानयोः
पानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पानम्
पाने
पानानि
ಸಂಬೋಧನ
पान
पाने
पानानि
ದ್ವಿತೀಯಾ
पानम्
पाने
पानानि
ತೃತೀಯಾ
पानेन
पानाभ्याम्
पानैः
ಚತುರ್ಥೀ
पानाय
पानाभ्याम्
पानेभ्यः
ಪಂಚಮೀ
पानात् / पानाद्
पानाभ्याम्
पानेभ्यः
ಷಷ್ಠೀ
पानस्य
पानयोः
पानानाम्
ಸಪ್ತಮೀ
पाने
पानयोः
पानेषु


ಇತರರು