पाद ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पादः
पादौ
पादाः
ಸಂಬೋಧನ
पाद
पादौ
पादाः
ದ್ವಿತೀಯಾ
पादम्
पादौ
पदः / पादान्
ತೃತೀಯಾ
पदा / पादेन
पद्भ्याम् / पादाभ्याम्
पद्भिः / पादैः
ಚತುರ್ಥೀ
पदे / पादाय
पद्भ्याम् / पादाभ्याम्
पद्भ्यः / पादेभ्यः
ಪಂಚಮೀ
पदः / पादात् / पादाद्
पद्भ्याम् / पादाभ्याम्
पद्भ्यः / पादेभ्यः
ಷಷ್ಠೀ
पदः / पादस्य
पदोः / पादयोः
पदाम् / पादानाम्
ಸಪ್ತಮೀ
पदि / पादे
पदोः / पादयोः
पत्सु / पादेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पादः
पादौ
पादाः
ಸಂಬೋಧನ
पाद
पादौ
पादाः
ದ್ವಿತೀಯಾ
पादम्
पादौ
पदः / पादान्
ತೃತೀಯಾ
पदा / पादेन
पद्भ्याम् / पादाभ्याम्
पद्भिः / पादैः
ಚತುರ್ಥೀ
पदे / पादाय
पद्भ्याम् / पादाभ्याम्
पद्भ्यः / पादेभ्यः
ಪಂಚಮೀ
पदः / पादात् / पादाद्
पद्भ्याम् / पादाभ्याम्
पद्भ्यः / पादेभ्यः
ಷಷ್ಠೀ
पदः / पादस्य
पदोः / पादयोः
पदाम् / पादानाम्
ಸಪ್ತಮೀ
पदि / पादे
पदोः / पादयोः
पत्सु / पादेषु