पाद ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
पादः
पादौ
पादाः
ସମ୍ବୋଧନ
पाद
पादौ
पादाः
ଦ୍ୱିତୀୟା
पादम्
पादौ
पदः / पादान्
ତୃତୀୟା
पदा / पादेन
पद्भ्याम् / पादाभ्याम्
पद्भिः / पादैः
ଚତୁର୍ଥୀ
पदे / पादाय
पद्भ्याम् / पादाभ्याम्
पद्भ्यः / पादेभ्यः
ପଞ୍ଚମୀ
पदः / पादात् / पादाद्
पद्भ्याम् / पादाभ्याम्
पद्भ्यः / पादेभ्यः
ଷଷ୍ଠୀ
पदः / पादस्य
पदोः / पादयोः
पदाम् / पादानाम्
ସପ୍ତମୀ
पदि / पादे
पदोः / पादयोः
पत्सु / पादेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
पादः
पादौ
पादाः
ସମ୍ବୋଧନ
पाद
पादौ
पादाः
ଦ୍ୱିତୀୟା
पादम्
पादौ
पदः / पादान्
ତୃତୀୟା
पदा / पादेन
पद्भ्याम् / पादाभ्याम्
पद्भिः / पादैः
ଚତୁର୍ଥୀ
पदे / पादाय
पद्भ्याम् / पादाभ्याम्
पद्भ्यः / पादेभ्यः
ପଞ୍ଚମୀ
पदः / पादात् / पादाद्
पद्भ्याम् / पादाभ्याम्
पद्भ्यः / पादेभ्यः
ଷଷ୍ଠୀ
पदः / पादस्य
पदोः / पादयोः
पदाम् / पादानाम्
ସପ୍ତମୀ
पदि / पादे
पदोः / पादयोः
पत्सु / पादेषु