पाथित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पाथितः
पाथितौ
पाथिताः
ಸಂಬೋಧನ
पाथित
पाथितौ
पाथिताः
ದ್ವಿತೀಯಾ
पाथितम्
पाथितौ
पाथितान्
ತೃತೀಯಾ
पाथितेन
पाथिताभ्याम्
पाथितैः
ಚತುರ್ಥೀ
पाथिताय
पाथिताभ्याम्
पाथितेभ्यः
ಪಂಚಮೀ
पाथितात् / पाथिताद्
पाथिताभ्याम्
पाथितेभ्यः
ಷಷ್ಠೀ
पाथितस्य
पाथितयोः
पाथितानाम्
ಸಪ್ತಮೀ
पाथिते
पाथितयोः
पाथितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पाथितः
पाथितौ
पाथिताः
ಸಂಬೋಧನ
पाथित
पाथितौ
पाथिताः
ದ್ವಿತೀಯಾ
पाथितम्
पाथितौ
पाथितान्
ತೃತೀಯಾ
पाथितेन
पाथिताभ्याम्
पाथितैः
ಚತುರ್ಥೀ
पाथिताय
पाथिताभ्याम्
पाथितेभ्यः
ಪಂಚಮೀ
पाथितात् / पाथिताद्
पाथिताभ्याम्
पाथितेभ्यः
ಷಷ್ಠೀ
पाथितस्य
पाथितयोः
पाथितानाम्
ಸಪ್ತಮೀ
पाथिते
पाथितयोः
पाथितेषु


ಇತರರು