पाथित विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
पाथितः
पाथितौ
पाथिताः
संबोधन
पाथित
पाथितौ
पाथिताः
द्वितीया
पाथितम्
पाथितौ
पाथितान्
तृतीया
पाथितेन
पाथिताभ्याम्
पाथितैः
चतुर्थी
पाथिताय
पाथिताभ्याम्
पाथितेभ्यः
पंचमी
पाथितात् / पाथिताद्
पाथिताभ्याम्
पाथितेभ्यः
षष्ठी
पाथितस्य
पाथितयोः
पाथितानाम्
सप्तमी
पाथिते
पाथितयोः
पाथितेषु
 
एक
द्वि
अनेक
प्रथमा
पाथितः
पाथितौ
पाथिताः
सम्बोधन
पाथित
पाथितौ
पाथिताः
द्वितीया
पाथितम्
पाथितौ
पाथितान्
तृतीया
पाथितेन
पाथिताभ्याम्
पाथितैः
चतुर्थी
पाथिताय
पाथिताभ्याम्
पाथितेभ्यः
पञ्चमी
पाथितात् / पाथिताद्
पाथिताभ्याम्
पाथितेभ्यः
षष्ठी
पाथितस्य
पाथितयोः
पाथितानाम्
सप्तमी
पाथिते
पाथितयोः
पाथितेषु


इतर