पाथनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पाथनीयः
पाथनीयौ
पाथनीयाः
ಸಂಬೋಧನ
पाथनीय
पाथनीयौ
पाथनीयाः
ದ್ವಿತೀಯಾ
पाथनीयम्
पाथनीयौ
पाथनीयान्
ತೃತೀಯಾ
पाथनीयेन
पाथनीयाभ्याम्
पाथनीयैः
ಚತುರ್ಥೀ
पाथनीयाय
पाथनीयाभ्याम्
पाथनीयेभ्यः
ಪಂಚಮೀ
पाथनीयात् / पाथनीयाद्
पाथनीयाभ्याम्
पाथनीयेभ्यः
ಷಷ್ಠೀ
पाथनीयस्य
पाथनीययोः
पाथनीयानाम्
ಸಪ್ತಮೀ
पाथनीये
पाथनीययोः
पाथनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पाथनीयः
पाथनीयौ
पाथनीयाः
ಸಂಬೋಧನ
पाथनीय
पाथनीयौ
पाथनीयाः
ದ್ವಿತೀಯಾ
पाथनीयम्
पाथनीयौ
पाथनीयान्
ತೃತೀಯಾ
पाथनीयेन
पाथनीयाभ्याम्
पाथनीयैः
ಚತುರ್ಥೀ
पाथनीयाय
पाथनीयाभ्याम्
पाथनीयेभ्यः
ಪಂಚಮೀ
पाथनीयात् / पाथनीयाद्
पाथनीयाभ्याम्
पाथनीयेभ्यः
ಷಷ್ಠೀ
पाथनीयस्य
पाथनीययोः
पाथनीयानाम्
ಸಪ್ತಮೀ
पाथनीये
पाथनीययोः
पाथनीयेषु


ಇತರರು