पाथनीय ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
पाथनीयः
पाथनीयौ
पाथनीयाः
ସମ୍ବୋଧନ
पाथनीय
पाथनीयौ
पाथनीयाः
ଦ୍ୱିତୀୟା
पाथनीयम्
पाथनीयौ
पाथनीयान्
ତୃତୀୟା
पाथनीयेन
पाथनीयाभ्याम्
पाथनीयैः
ଚତୁର୍ଥୀ
पाथनीयाय
पाथनीयाभ्याम्
पाथनीयेभ्यः
ପଞ୍ଚମୀ
पाथनीयात् / पाथनीयाद्
पाथनीयाभ्याम्
पाथनीयेभ्यः
ଷଷ୍ଠୀ
पाथनीयस्य
पाथनीययोः
पाथनीयानाम्
ସପ୍ତମୀ
पाथनीये
पाथनीययोः
पाथनीयेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
पाथनीयः
पाथनीयौ
पाथनीयाः
ସମ୍ବୋଧନ
पाथनीय
पाथनीयौ
पाथनीयाः
ଦ୍ୱିତୀୟା
पाथनीयम्
पाथनीयौ
पाथनीयान्
ତୃତୀୟା
पाथनीयेन
पाथनीयाभ्याम्
पाथनीयैः
ଚତୁର୍ଥୀ
पाथनीयाय
पाथनीयाभ्याम्
पाथनीयेभ्यः
ପଞ୍ଚମୀ
पाथनीयात् / पाथनीयाद्
पाथनीयाभ्याम्
पाथनीयेभ्यः
ଷଷ୍ଠୀ
पाथनीयस्य
पाथनीययोः
पाथनीयानाम्
ସପ୍ତମୀ
पाथनीये
पाथनीययोः
पाथनीयेषु


ଅନ୍ୟ