पाथनीय विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
पाथनीयः
पाथनीयौ
पाथनीयाः
संबोधन
पाथनीय
पाथनीयौ
पाथनीयाः
द्वितीया
पाथनीयम्
पाथनीयौ
पाथनीयान्
तृतीया
पाथनीयेन
पाथनीयाभ्याम्
पाथनीयैः
चतुर्थी
पाथनीयाय
पाथनीयाभ्याम्
पाथनीयेभ्यः
पंचमी
पाथनीयात् / पाथनीयाद्
पाथनीयाभ्याम्
पाथनीयेभ्यः
षष्ठी
पाथनीयस्य
पाथनीययोः
पाथनीयानाम्
सप्तमी
पाथनीये
पाथनीययोः
पाथनीयेषु
 
एक
द्वि
अनेक
प्रथमा
पाथनीयः
पाथनीयौ
पाथनीयाः
सम्बोधन
पाथनीय
पाथनीयौ
पाथनीयाः
द्वितीया
पाथनीयम्
पाथनीयौ
पाथनीयान्
तृतीया
पाथनीयेन
पाथनीयाभ्याम्
पाथनीयैः
चतुर्थी
पाथनीयाय
पाथनीयाभ्याम्
पाथनीयेभ्यः
पञ्चमी
पाथनीयात् / पाथनीयाद्
पाथनीयाभ्याम्
पाथनीयेभ्यः
षष्ठी
पाथनीयस्य
पाथनीययोः
पाथनीयानाम्
सप्तमी
पाथनीये
पाथनीययोः
पाथनीयेषु


इतर