पाणिनी ଶବ୍ଦ ରୂପ
(ସ୍ତ୍ରୀଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
पाणिनी
पाणिन्यौ
पाणिन्यः
ସମ୍ବୋଧନ
पाणिनि
पाणिन्यौ
पाणिन्यः
ଦ୍ୱିତୀୟା
पाणिनीम्
पाणिन्यौ
पाणिनीः
ତୃତୀୟା
पाणिन्या
पाणिनीभ्याम्
पाणिनीभिः
ଚତୁର୍ଥୀ
पाणिन्यै
पाणिनीभ्याम्
पाणिनीभ्यः
ପଞ୍ଚମୀ
पाणिन्याः
पाणिनीभ्याम्
पाणिनीभ्यः
ଷଷ୍ଠୀ
पाणिन्याः
पाणिन्योः
पाणिनीनाम्
ସପ୍ତମୀ
पाणिन्याम्
पाणिन्योः
पाणिनीषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
पाणिनी
पाणिन्यौ
पाणिन्यः
ସମ୍ବୋଧନ
पाणिनि
पाणिन्यौ
पाणिन्यः
ଦ୍ୱିତୀୟା
पाणिनीम्
पाणिन्यौ
पाणिनीः
ତୃତୀୟା
पाणिन्या
पाणिनीभ्याम्
पाणिनीभिः
ଚତୁର୍ଥୀ
पाणिन्यै
पाणिनीभ्याम्
पाणिनीभ्यः
ପଞ୍ଚମୀ
पाणिन्याः
पाणिनीभ्याम्
पाणिनीभ्यः
ଷଷ୍ଠୀ
पाणिन्याः
पाणिन्योः
पाणिनीनाम्
ସପ୍ତମୀ
पाणिन्याम्
पाणिन्योः
पाणिनीषु
ଅନ୍ୟ