पाणक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पाणकः
पाणकौ
पाणकाः
ಸಂಬೋಧನ
पाणक
पाणकौ
पाणकाः
ದ್ವಿತೀಯಾ
पाणकम्
पाणकौ
पाणकान्
ತೃತೀಯಾ
पाणकेन
पाणकाभ्याम्
पाणकैः
ಚತುರ್ಥೀ
पाणकाय
पाणकाभ्याम्
पाणकेभ्यः
ಪಂಚಮೀ
पाणकात् / पाणकाद्
पाणकाभ्याम्
पाणकेभ्यः
ಷಷ್ಠೀ
पाणकस्य
पाणकयोः
पाणकानाम्
ಸಪ್ತಮೀ
पाणके
पाणकयोः
पाणकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पाणकः
पाणकौ
पाणकाः
ಸಂಬೋಧನ
पाणक
पाणकौ
पाणकाः
ದ್ವಿತೀಯಾ
पाणकम्
पाणकौ
पाणकान्
ತೃತೀಯಾ
पाणकेन
पाणकाभ्याम्
पाणकैः
ಚತುರ್ಥೀ
पाणकाय
पाणकाभ्याम्
पाणकेभ्यः
ಪಂಚಮೀ
पाणकात् / पाणकाद्
पाणकाभ्याम्
पाणकेभ्यः
ಷಷ್ಠೀ
पाणकस्य
पाणकयोः
पाणकानाम्
ಸಪ್ತಮೀ
पाणके
पाणकयोः
पाणकेषु


ಇತರರು