पाणक विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
पाणकः
पाणकौ
पाणकाः
संबोधन
पाणक
पाणकौ
पाणकाः
द्वितीया
पाणकम्
पाणकौ
पाणकान्
तृतीया
पाणकेन
पाणकाभ्याम्
पाणकैः
चतुर्थी
पाणकाय
पाणकाभ्याम्
पाणकेभ्यः
पंचमी
पाणकात् / पाणकाद्
पाणकाभ्याम्
पाणकेभ्यः
षष्ठी
पाणकस्य
पाणकयोः
पाणकानाम्
सप्तमी
पाणके
पाणकयोः
पाणकेषु
 
एक
द्वि
अनेक
प्रथमा
पाणकः
पाणकौ
पाणकाः
सम्बोधन
पाणक
पाणकौ
पाणकाः
द्वितीया
पाणकम्
पाणकौ
पाणकान्
तृतीया
पाणकेन
पाणकाभ्याम्
पाणकैः
चतुर्थी
पाणकाय
पाणकाभ्याम्
पाणकेभ्यः
पञ्चमी
पाणकात् / पाणकाद्
पाणकाभ्याम्
पाणकेभ्यः
षष्ठी
पाणकस्य
पाणकयोः
पाणकानाम्
सप्तमी
पाणके
पाणकयोः
पाणकेषु


इतर