पाटक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पाटकः
पाटकौ
पाटकाः
ಸಂಬೋಧನ
पाटक
पाटकौ
पाटकाः
ದ್ವಿತೀಯಾ
पाटकम्
पाटकौ
पाटकान्
ತೃತೀಯಾ
पाटकेन
पाटकाभ्याम्
पाटकैः
ಚತುರ್ಥೀ
पाटकाय
पाटकाभ्याम्
पाटकेभ्यः
ಪಂಚಮೀ
पाटकात् / पाटकाद्
पाटकाभ्याम्
पाटकेभ्यः
ಷಷ್ಠೀ
पाटकस्य
पाटकयोः
पाटकानाम्
ಸಪ್ತಮೀ
पाटके
पाटकयोः
पाटकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पाटकः
पाटकौ
पाटकाः
ಸಂಬೋಧನ
पाटक
पाटकौ
पाटकाः
ದ್ವಿತೀಯಾ
पाटकम्
पाटकौ
पाटकान्
ತೃತೀಯಾ
पाटकेन
पाटकाभ्याम्
पाटकैः
ಚತುರ್ಥೀ
पाटकाय
पाटकाभ्याम्
पाटकेभ्यः
ಪಂಚಮೀ
पाटकात् / पाटकाद्
पाटकाभ्याम्
पाटकेभ्यः
ಷಷ್ಠೀ
पाटकस्य
पाटकयोः
पाटकानाम्
ಸಪ್ತಮೀ
पाटके
पाटकयोः
पाटकेषु


ಇತರರು