पषयमाण ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पषयमाणः
पषयमाणौ
पषयमाणाः
ಸಂಬೋಧನ
पषयमाण
पषयमाणौ
पषयमाणाः
ದ್ವಿತೀಯಾ
पषयमाणम्
पषयमाणौ
पषयमाणान्
ತೃತೀಯಾ
पषयमाणेन
पषयमाणाभ्याम्
पषयमाणैः
ಚತುರ್ಥೀ
पषयमाणाय
पषयमाणाभ्याम्
पषयमाणेभ्यः
ಪಂಚಮೀ
पषयमाणात् / पषयमाणाद्
पषयमाणाभ्याम्
पषयमाणेभ्यः
ಷಷ್ಠೀ
पषयमाणस्य
पषयमाणयोः
पषयमाणानाम्
ಸಪ್ತಮೀ
पषयमाणे
पषयमाणयोः
पषयमाणेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पषयमाणः
पषयमाणौ
पषयमाणाः
ಸಂಬೋಧನ
पषयमाण
पषयमाणौ
पषयमाणाः
ದ್ವಿತೀಯಾ
पषयमाणम्
पषयमाणौ
पषयमाणान्
ತೃತೀಯಾ
पषयमाणेन
पषयमाणाभ्याम्
पषयमाणैः
ಚತುರ್ಥೀ
पषयमाणाय
पषयमाणाभ्याम्
पषयमाणेभ्यः
ಪಂಚಮೀ
पषयमाणात् / पषयमाणाद्
पषयमाणाभ्याम्
पषयमाणेभ्यः
ಷಷ್ಠೀ
पषयमाणस्य
पषयमाणयोः
पषयमाणानाम्
ಸಪ್ತಮೀ
पषयमाणे
पषयमाणयोः
पषयमाणेषु


ಇತರರು