पवित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पवितः
पवितौ
पविताः
ಸಂಬೋಧನ
पवित
पवितौ
पविताः
ದ್ವಿತೀಯಾ
पवितम्
पवितौ
पवितान्
ತೃತೀಯಾ
पवितेन
पविताभ्याम्
पवितैः
ಚತುರ್ಥೀ
पविताय
पविताभ्याम्
पवितेभ्यः
ಪಂಚಮೀ
पवितात् / पविताद्
पविताभ्याम्
पवितेभ्यः
ಷಷ್ಠೀ
पवितस्य
पवितयोः
पवितानाम्
ಸಪ್ತಮೀ
पविते
पवितयोः
पवितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पवितः
पवितौ
पविताः
ಸಂಬೋಧನ
पवित
पवितौ
पविताः
ದ್ವಿತೀಯಾ
पवितम्
पवितौ
पवितान्
ತೃತೀಯಾ
पवितेन
पविताभ्याम्
पवितैः
ಚತುರ್ಥೀ
पविताय
पविताभ्याम्
पवितेभ्यः
ಪಂಚಮೀ
पवितात् / पविताद्
पविताभ्याम्
पवितेभ्यः
ಷಷ್ಠೀ
पवितस्य
पवितयोः
पवितानाम्
ಸಪ್ತಮೀ
पविते
पवितयोः
पवितेषु


ಇತರರು