पवित ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
पवितः
पवितौ
पविताः
ସମ୍ବୋଧନ
पवित
पवितौ
पविताः
ଦ୍ୱିତୀୟା
पवितम्
पवितौ
पवितान्
ତୃତୀୟା
पवितेन
पविताभ्याम्
पवितैः
ଚତୁର୍ଥୀ
पविताय
पविताभ्याम्
पवितेभ्यः
ପଞ୍ଚମୀ
पवितात् / पविताद्
पविताभ्याम्
पवितेभ्यः
ଷଷ୍ଠୀ
पवितस्य
पवितयोः
पवितानाम्
ସପ୍ତମୀ
पविते
पवितयोः
पवितेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
पवितः
पवितौ
पविताः
ସମ୍ବୋଧନ
पवित
पवितौ
पविताः
ଦ୍ୱିତୀୟା
पवितम्
पवितौ
पवितान्
ତୃତୀୟା
पवितेन
पविताभ्याम्
पवितैः
ଚତୁର୍ଥୀ
पविताय
पविताभ्याम्
पवितेभ्यः
ପଞ୍ଚମୀ
पवितात् / पविताद्
पविताभ्याम्
पवितेभ्यः
ଷଷ୍ଠୀ
पवितस्य
पवितयोः
पवितानाम्
ସପ୍ତମୀ
पविते
पवितयोः
पवितेषु


ଅନ୍ୟ