पलाल ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पलालम्
पलाले
पलालानि
ಸಂಬೋಧನ
पलाल
पलाले
पलालानि
ದ್ವಿತೀಯಾ
पलालम्
पलाले
पलालानि
ತೃತೀಯಾ
पलालेन
पलालाभ्याम्
पलालैः
ಚತುರ್ಥೀ
पलालाय
पलालाभ्याम्
पलालेभ्यः
ಪಂಚಮೀ
पलालात् / पलालाद्
पलालाभ्याम्
पलालेभ्यः
ಷಷ್ಠೀ
पलालस्य
पलालयोः
पलालानाम्
ಸಪ್ತಮೀ
पलाले
पलालयोः
पलालेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पलालम्
पलाले
पलालानि
ಸಂಬೋಧನ
पलाल
पलाले
पलालानि
ದ್ವಿತೀಯಾ
पलालम्
पलाले
पलालानि
ತೃತೀಯಾ
पलालेन
पलालाभ्याम्
पलालैः
ಚತುರ್ಥೀ
पलालाय
पलालाभ्याम्
पलालेभ्यः
ಪಂಚಮೀ
पलालात् / पलालाद्
पलालाभ्याम्
पलालेभ्यः
ಷಷ್ಠೀ
पलालस्य
पलालयोः
पलालानाम्
ಸಪ್ತಮೀ
पलाले
पलालयोः
पलालेषु


ಇತರರು