पर्बणीय विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
पर्बणीयः
पर्बणीयौ
पर्बणीयाः
संबोधन
पर्बणीय
पर्बणीयौ
पर्बणीयाः
द्वितीया
पर्बणीयम्
पर्बणीयौ
पर्बणीयान्
तृतीया
पर्बणीयेन
पर्बणीयाभ्याम्
पर्बणीयैः
चतुर्थी
पर्बणीयाय
पर्बणीयाभ्याम्
पर्बणीयेभ्यः
पंचमी
पर्बणीयात् / पर्बणीयाद्
पर्बणीयाभ्याम्
पर्बणीयेभ्यः
षष्ठी
पर्बणीयस्य
पर्बणीययोः
पर्बणीयानाम्
सप्तमी
पर्बणीये
पर्बणीययोः
पर्बणीयेषु
 
एक
द्वि
अनेक
प्रथमा
पर्बणीयः
पर्बणीयौ
पर्बणीयाः
सम्बोधन
पर्बणीय
पर्बणीयौ
पर्बणीयाः
द्वितीया
पर्बणीयम्
पर्बणीयौ
पर्बणीयान्
तृतीया
पर्बणीयेन
पर्बणीयाभ्याम्
पर्बणीयैः
चतुर्थी
पर्बणीयाय
पर्बणीयाभ्याम्
पर्बणीयेभ्यः
पञ्चमी
पर्बणीयात् / पर्बणीयाद्
पर्बणीयाभ्याम्
पर्बणीयेभ्यः
षष्ठी
पर्बणीयस्य
पर्बणीययोः
पर्बणीयानाम्
सप्तमी
पर्बणीये
पर्बणीययोः
पर्बणीयेषु


इतर