पर्दितृ ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पर्दिता
पर्दितारौ
पर्दितारः
ಸಂಬೋಧನ
पर्दितः
पर्दितारौ
पर्दितारः
ದ್ವಿತೀಯಾ
पर्दितारम्
पर्दितारौ
पर्दितॄन्
ತೃತೀಯಾ
पर्दित्रा
पर्दितृभ्याम्
पर्दितृभिः
ಚತುರ್ಥೀ
पर्दित्रे
पर्दितृभ्याम्
पर्दितृभ्यः
ಪಂಚಮೀ
पर्दितुः
पर्दितृभ्याम्
पर्दितृभ्यः
ಷಷ್ಠೀ
पर्दितुः
पर्दित्रोः
पर्दितॄणाम्
ಸಪ್ತಮೀ
पर्दितरि
पर्दित्रोः
पर्दितृषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पर्दिता
पर्दितारौ
पर्दितारः
ಸಂಬೋಧನ
पर्दितः
पर्दितारौ
पर्दितारः
ದ್ವಿತೀಯಾ
पर्दितारम्
पर्दितारौ
पर्दितॄन्
ತೃತೀಯಾ
पर्दित्रा
पर्दितृभ्याम्
पर्दितृभिः
ಚತುರ್ಥೀ
पर्दित्रे
पर्दितृभ्याम्
पर्दितृभ्यः
ಪಂಚಮೀ
पर्दितुः
पर्दितृभ्याम्
पर्दितृभ्यः
ಷಷ್ಠೀ
पर्दितुः
पर्दित्रोः
पर्दितॄणाम्
ಸಪ್ತಮೀ
पर्दितरि
पर्दित्रोः
पर्दितृषु


ಇತರರು