पर्दितृ ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
पर्दिता
पर्दितारौ
पर्दितारः
ସମ୍ବୋଧନ
पर्दितः
पर्दितारौ
पर्दितारः
ଦ୍ୱିତୀୟା
पर्दितारम्
पर्दितारौ
पर्दितॄन्
ତୃତୀୟା
पर्दित्रा
पर्दितृभ्याम्
पर्दितृभिः
ଚତୁର୍ଥୀ
पर्दित्रे
पर्दितृभ्याम्
पर्दितृभ्यः
ପଞ୍ଚମୀ
पर्दितुः
पर्दितृभ्याम्
पर्दितृभ्यः
ଷଷ୍ଠୀ
पर्दितुः
पर्दित्रोः
पर्दितॄणाम्
ସପ୍ତମୀ
पर्दितरि
पर्दित्रोः
पर्दितृषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
पर्दिता
पर्दितारौ
पर्दितारः
ସମ୍ବୋଧନ
पर्दितः
पर्दितारौ
पर्दितारः
ଦ୍ୱିତୀୟା
पर्दितारम्
पर्दितारौ
पर्दितॄन्
ତୃତୀୟା
पर्दित्रा
पर्दितृभ्याम्
पर्दितृभिः
ଚତୁର୍ଥୀ
पर्दित्रे
पर्दितृभ्याम्
पर्दितृभ्यः
ପଞ୍ଚମୀ
पर्दितुः
पर्दितृभ्याम्
पर्दितृभ्यः
ଷଷ୍ଠୀ
पर्दितुः
पर्दित्रोः
पर्दितॄणाम्
ସପ୍ତମୀ
पर्दितरि
पर्दित्रोः
पर्दितृषु


ଅନ୍ୟ