पर्दितव्या ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पर्दितव्या
पर्दितव्ये
पर्दितव्याः
ಸಂಬೋಧನ
पर्दितव्ये
पर्दितव्ये
पर्दितव्याः
ದ್ವಿತೀಯಾ
पर्दितव्याम्
पर्दितव्ये
पर्दितव्याः
ತೃತೀಯಾ
पर्दितव्यया
पर्दितव्याभ्याम्
पर्दितव्याभिः
ಚತುರ್ಥೀ
पर्दितव्यायै
पर्दितव्याभ्याम्
पर्दितव्याभ्यः
ಪಂಚಮೀ
पर्दितव्यायाः
पर्दितव्याभ्याम्
पर्दितव्याभ्यः
ಷಷ್ಠೀ
पर्दितव्यायाः
पर्दितव्ययोः
पर्दितव्यानाम्
ಸಪ್ತಮೀ
पर्दितव्यायाम्
पर्दितव्ययोः
पर्दितव्यासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पर्दितव्या
पर्दितव्ये
पर्दितव्याः
ಸಂಬೋಧನ
पर्दितव्ये
पर्दितव्ये
पर्दितव्याः
ದ್ವಿತೀಯಾ
पर्दितव्याम्
पर्दितव्ये
पर्दितव्याः
ತೃತೀಯಾ
पर्दितव्यया
पर्दितव्याभ्याम्
पर्दितव्याभिः
ಚತುರ್ಥೀ
पर्दितव्यायै
पर्दितव्याभ्याम्
पर्दितव्याभ्यः
ಪಂಚಮೀ
पर्दितव्यायाः
पर्दितव्याभ्याम्
पर्दितव्याभ्यः
ಷಷ್ಠೀ
पर्दितव्यायाः
पर्दितव्ययोः
पर्दितव्यानाम्
ಸಪ್ತಮೀ
पर्दितव्यायाम्
पर्दितव्ययोः
पर्दितव्यासु


ಇತರರು