पर्चित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पर्चितः
पर्चितौ
पर्चिताः
ಸಂಬೋಧನ
पर्चित
पर्चितौ
पर्चिताः
ದ್ವಿತೀಯಾ
पर्चितम्
पर्चितौ
पर्चितान्
ತೃತೀಯಾ
पर्चितेन
पर्चिताभ्याम्
पर्चितैः
ಚತುರ್ಥೀ
पर्चिताय
पर्चिताभ्याम्
पर्चितेभ्यः
ಪಂಚಮೀ
पर्चितात् / पर्चिताद्
पर्चिताभ्याम्
पर्चितेभ्यः
ಷಷ್ಠೀ
पर्चितस्य
पर्चितयोः
पर्चितानाम्
ಸಪ್ತಮೀ
पर्चिते
पर्चितयोः
पर्चितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पर्चितः
पर्चितौ
पर्चिताः
ಸಂಬೋಧನ
पर्चित
पर्चितौ
पर्चिताः
ದ್ವಿತೀಯಾ
पर्चितम्
पर्चितौ
पर्चितान्
ತೃತೀಯಾ
पर्चितेन
पर्चिताभ्याम्
पर्चितैः
ಚತುರ್ಥೀ
पर्चिताय
पर्चिताभ्याम्
पर्चितेभ्यः
ಪಂಚಮೀ
पर्चितात् / पर्चिताद्
पर्चिताभ्याम्
पर्चितेभ्यः
ಷಷ್ಠೀ
पर्चितस्य
पर्चितयोः
पर्चितानाम्
ಸಪ್ತಮೀ
पर्चिते
पर्चितयोः
पर्चितेषु


ಇತರರು