पर्चित ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
पर्चितः
पर्चितौ
पर्चिताः
ସମ୍ବୋଧନ
पर्चित
पर्चितौ
पर्चिताः
ଦ୍ୱିତୀୟା
पर्चितम्
पर्चितौ
पर्चितान्
ତୃତୀୟା
पर्चितेन
पर्चिताभ्याम्
पर्चितैः
ଚତୁର୍ଥୀ
पर्चिताय
पर्चिताभ्याम्
पर्चितेभ्यः
ପଞ୍ଚମୀ
पर्चितात् / पर्चिताद्
पर्चिताभ्याम्
पर्चितेभ्यः
ଷଷ୍ଠୀ
पर्चितस्य
पर्चितयोः
पर्चितानाम्
ସପ୍ତମୀ
पर्चिते
पर्चितयोः
पर्चितेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
पर्चितः
पर्चितौ
पर्चिताः
ସମ୍ବୋଧନ
पर्चित
पर्चितौ
पर्चिताः
ଦ୍ୱିତୀୟା
पर्चितम्
पर्चितौ
पर्चितान्
ତୃତୀୟା
पर्चितेन
पर्चिताभ्याम्
पर्चितैः
ଚତୁର୍ଥୀ
पर्चिताय
पर्चिताभ्याम्
पर्चितेभ्यः
ପଞ୍ଚମୀ
पर्चितात् / पर्चिताद्
पर्चिताभ्याम्
पर्चितेभ्यः
ଷଷ୍ଠୀ
पर्चितस्य
पर्चितयोः
पर्चितानाम्
ସପ୍ତମୀ
पर्चिते
पर्चितयोः
पर्चितेषु


ଅନ୍ୟ