परितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
परितव्यः
परितव्यौ
परितव्याः
ಸಂಬೋಧನ
परितव्य
परितव्यौ
परितव्याः
ದ್ವಿತೀಯಾ
परितव्यम्
परितव्यौ
परितव्यान्
ತೃತೀಯಾ
परितव्येन
परितव्याभ्याम्
परितव्यैः
ಚತುರ್ಥೀ
परितव्याय
परितव्याभ्याम्
परितव्येभ्यः
ಪಂಚಮೀ
परितव्यात् / परितव्याद्
परितव्याभ्याम्
परितव्येभ्यः
ಷಷ್ಠೀ
परितव्यस्य
परितव्ययोः
परितव्यानाम्
ಸಪ್ತಮೀ
परितव्ये
परितव्ययोः
परितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
परितव्यः
परितव्यौ
परितव्याः
ಸಂಬೋಧನ
परितव्य
परितव्यौ
परितव्याः
ದ್ವಿತೀಯಾ
परितव्यम्
परितव्यौ
परितव्यान्
ತೃತೀಯಾ
परितव्येन
परितव्याभ्याम्
परितव्यैः
ಚತುರ್ಥೀ
परितव्याय
परितव्याभ्याम्
परितव्येभ्यः
ಪಂಚಮೀ
परितव्यात् / परितव्याद्
परितव्याभ्याम्
परितव्येभ्यः
ಷಷ್ಠೀ
परितव्यस्य
परितव्ययोः
परितव्यानाम्
ಸಪ್ತಮೀ
परितव्ये
परितव्ययोः
परितव्येषु


ಇತರರು