परा ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
परा
परे
पराः
ಸಂಬೋಧನ
परे
परे
पराः
ದ್ವಿತೀಯಾ
पराम्
परे
पराः
ತೃತೀಯಾ
परया
पराभ्याम्
पराभिः
ಚತುರ್ಥೀ
परायै
पराभ्याम्
पराभ्यः
ಪಂಚಮೀ
परायाः
पराभ्याम्
पराभ्यः
ಷಷ್ಠೀ
परायाः
परयोः
पराणाम्
ಸಪ್ತಮೀ
परायाम्
परयोः
परासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
परा
परे
पराः
ಸಂಬೋಧನ
परे
परे
पराः
ದ್ವಿತೀಯಾ
पराम्
परे
पराः
ತೃತೀಯಾ
परया
पराभ्याम्
पराभिः
ಚತುರ್ಥೀ
परायै
पराभ्याम्
पराभ्यः
ಪಂಚಮೀ
परायाः
पराभ्याम्
पराभ्यः
ಷಷ್ಠೀ
परायाः
परयोः
पराणाम्
ಸಪ್ತಮೀ
परायाम्
परयोः
परासु


ಇತರರು