परमलू - परमः च असौ लूः ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
परमलूः
परमलुवौ
परमलुवः
ಸಂಬೋಧನ
परमलूः
परमलुवौ
परमलुवः
ದ್ವಿತೀಯಾ
परमलुवम्
परमलुवौ
परमलुवः
ತೃತೀಯಾ
परमलुवा
परमलूभ्याम्
परमलूभिः
ಚತುರ್ಥೀ
परमलुवे
परमलूभ्याम्
परमलूभ्यः
ಪಂಚಮೀ
परमलुवः
परमलूभ्याम्
परमलूभ्यः
ಷಷ್ಠೀ
परमलुवः
परमलुवोः
परमलुवाम्
ಸಪ್ತಮೀ
परमलुवि
परमलुवोः
परमलूषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
परमलूः
परमलुवौ
परमलुवः
ಸಂಬೋಧನ
परमलूः
परमलुवौ
परमलुवः
ದ್ವಿತೀಯಾ
परमलुवम्
परमलुवौ
परमलुवः
ತೃತೀಯಾ
परमलुवा
परमलूभ्याम्
परमलूभिः
ಚತುರ್ಥೀ
परमलुवे
परमलूभ्याम्
परमलूभ्यः
ಪಂಚಮೀ
परमलुवः
परमलूभ्याम्
परमलूभ्यः
ಷಷ್ಠೀ
परमलुवः
परमलुवोः
परमलुवाम्
ಸಪ್ತಮೀ
परमलुवि
परमलुवोः
परमलूषु


ಇತರರು