परमलू - परमः च असौ लूः विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
परमलूः
परमलुवौ
परमलुवः
संबोधन
परमलूः
परमलुवौ
परमलुवः
द्वितीया
परमलुवम्
परमलुवौ
परमलुवः
तृतीया
परमलुवा
परमलूभ्याम्
परमलूभिः
चतुर्थी
परमलुवे
परमलूभ्याम्
परमलूभ्यः
पंचमी
परमलुवः
परमलूभ्याम्
परमलूभ्यः
षष्ठी
परमलुवः
परमलुवोः
परमलुवाम्
सप्तमी
परमलुवि
परमलुवोः
परमलूषु
 
एक
द्वि
अनेक
प्रथमा
परमलूः
परमलुवौ
परमलुवः
सम्बोधन
परमलूः
परमलुवौ
परमलुवः
द्वितीया
परमलुवम्
परमलुवौ
परमलुवः
तृतीया
परमलुवा
परमलूभ्याम्
परमलूभिः
चतुर्थी
परमलुवे
परमलूभ्याम्
परमलूभ्यः
पञ्चमी
परमलुवः
परमलूभ्याम्
परमलूभ्यः
षष्ठी
परमलुवः
परमलुवोः
परमलुवाम्
सप्तमी
परमलुवि
परमलुवोः
परमलूषु


इतर