पर ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
परः
परौ
पराः
ಸಂಬೋಧನ
पर
परौ
पराः
ದ್ವಿತೀಯಾ
परम्
परौ
परान्
ತೃತೀಯಾ
परेण
पराभ्याम्
परैः
ಚತುರ್ಥೀ
पराय
पराभ्याम्
परेभ्यः
ಪಂಚಮೀ
परात् / पराद्
पराभ्याम्
परेभ्यः
ಷಷ್ಠೀ
परस्य
परयोः
पराणाम्
ಸಪ್ತಮೀ
परे
परयोः
परेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
परः
परौ
पराः
ಸಂಬೋಧನ
पर
परौ
पराः
ದ್ವಿತೀಯಾ
परम्
परौ
परान्
ತೃತೀಯಾ
परेण
पराभ्याम्
परैः
ಚತುರ್ಥೀ
पराय
पराभ्याम्
परेभ्यः
ಪಂಚಮೀ
परात् / पराद्
पराभ्याम्
परेभ्यः
ಷಷ್ಠೀ
परस्य
परयोः
पराणाम्
ಸಪ್ತಮೀ
परे
परयोः
परेषु


ಇತರರು