पर विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
परः
परौ
पराः
संबोधन
पर
परौ
पराः
द्वितीया
परम्
परौ
परान्
तृतीया
परेण
पराभ्याम्
परैः
चतुर्थी
पराय
पराभ्याम्
परेभ्यः
पंचमी
परात् / पराद्
पराभ्याम्
परेभ्यः
षष्ठी
परस्य
परयोः
पराणाम्
सप्तमी
परे
परयोः
परेषु
 
एक
द्वि
अनेक
प्रथमा
परः
परौ
पराः
सम्बोधन
पर
परौ
पराः
द्वितीया
परम्
परौ
परान्
तृतीया
परेण
पराभ्याम्
परैः
चतुर्थी
पराय
पराभ्याम्
परेभ्यः
पञ्चमी
परात् / पराद्
पराभ्याम्
परेभ्यः
षष्ठी
परस्य
परयोः
पराणाम्
सप्तमी
परे
परयोः
परेषु


इतर