पयितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पयितव्यः
पयितव्यौ
पयितव्याः
ಸಂಬೋಧನ
पयितव्य
पयितव्यौ
पयितव्याः
ದ್ವಿತೀಯಾ
पयितव्यम्
पयितव्यौ
पयितव्यान्
ತೃತೀಯಾ
पयितव्येन
पयितव्याभ्याम्
पयितव्यैः
ಚತುರ್ಥೀ
पयितव्याय
पयितव्याभ्याम्
पयितव्येभ्यः
ಪಂಚಮೀ
पयितव्यात् / पयितव्याद्
पयितव्याभ्याम्
पयितव्येभ्यः
ಷಷ್ಠೀ
पयितव्यस्य
पयितव्ययोः
पयितव्यानाम्
ಸಪ್ತಮೀ
पयितव्ये
पयितव्ययोः
पयितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पयितव्यः
पयितव्यौ
पयितव्याः
ಸಂಬೋಧನ
पयितव्य
पयितव्यौ
पयितव्याः
ದ್ವಿತೀಯಾ
पयितव्यम्
पयितव्यौ
पयितव्यान्
ತೃತೀಯಾ
पयितव्येन
पयितव्याभ्याम्
पयितव्यैः
ಚತುರ್ಥೀ
पयितव्याय
पयितव्याभ्याम्
पयितव्येभ्यः
ಪಂಚಮೀ
पयितव्यात् / पयितव्याद्
पयितव्याभ्याम्
पयितव्येभ्यः
ಷಷ್ಠೀ
पयितव्यस्य
पयितव्ययोः
पयितव्यानाम्
ಸಪ್ತಮೀ
पयितव्ये
पयितव्ययोः
पयितव्येषु


ಇತರರು