पयितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
पयितव्यः
पयितव्यौ
पयितव्याः
ସମ୍ବୋଧନ
पयितव्य
पयितव्यौ
पयितव्याः
ଦ୍ୱିତୀୟା
पयितव्यम्
पयितव्यौ
पयितव्यान्
ତୃତୀୟା
पयितव्येन
पयितव्याभ्याम्
पयितव्यैः
ଚତୁର୍ଥୀ
पयितव्याय
पयितव्याभ्याम्
पयितव्येभ्यः
ପଞ୍ଚମୀ
पयितव्यात् / पयितव्याद्
पयितव्याभ्याम्
पयितव्येभ्यः
ଷଷ୍ଠୀ
पयितव्यस्य
पयितव्ययोः
पयितव्यानाम्
ସପ୍ତମୀ
पयितव्ये
पयितव्ययोः
पयितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
पयितव्यः
पयितव्यौ
पयितव्याः
ସମ୍ବୋଧନ
पयितव्य
पयितव्यौ
पयितव्याः
ଦ୍ୱିତୀୟା
पयितव्यम्
पयितव्यौ
पयितव्यान्
ତୃତୀୟା
पयितव्येन
पयितव्याभ्याम्
पयितव्यैः
ଚତୁର୍ଥୀ
पयितव्याय
पयितव्याभ्याम्
पयितव्येभ्यः
ପଞ୍ଚମୀ
पयितव्यात् / पयितव्याद्
पयितव्याभ्याम्
पयितव्येभ्यः
ଷଷ୍ଠୀ
पयितव्यस्य
पयितव्ययोः
पयितव्यानाम्
ସପ୍ତମୀ
पयितव्ये
पयितव्ययोः
पयितव्येषु


ଅନ୍ୟ