पयस्वत् ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पयस्वत् / पयस्वद्
पयस्वती
पयस्वन्ति
ಸಂಬೋಧನ
पयस्वत् / पयस्वद्
पयस्वती
पयस्वन्ति
ದ್ವಿತೀಯಾ
पयस्वत् / पयस्वद्
पयस्वती
पयस्वन्ति
ತೃತೀಯಾ
पयस्वता
पयस्वद्भ्याम्
पयस्वद्भिः
ಚತುರ್ಥೀ
पयस्वते
पयस्वद्भ्याम्
पयस्वद्भ्यः
ಪಂಚಮೀ
पयस्वतः
पयस्वद्भ्याम्
पयस्वद्भ्यः
ಷಷ್ಠೀ
पयस्वतः
पयस्वतोः
पयस्वताम्
ಸಪ್ತಮೀ
पयस्वति
पयस्वतोः
पयस्वत्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पयस्वत् / पयस्वद्
पयस्वती
पयस्वन्ति
ಸಂಬೋಧನ
पयस्वत् / पयस्वद्
पयस्वती
पयस्वन्ति
ದ್ವಿತೀಯಾ
पयस्वत् / पयस्वद्
पयस्वती
पयस्वन्ति
ತೃತೀಯಾ
पयस्वता
पयस्वद्भ्याम्
पयस्वद्भिः
ಚತುರ್ಥೀ
पयस्वते
पयस्वद्भ्याम्
पयस्वद्भ्यः
ಪಂಚಮೀ
पयस्वतः
पयस्वद्भ्याम्
पयस्वद्भ्यः
ಷಷ್ಠೀ
पयस्वतः
पयस्वतोः
पयस्वताम्
ಸಪ್ತಮೀ
पयस्वति
पयस्वतोः
पयस्वत्सु


ಇತರರು