पयस्वत् ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
पयस्वत् / पयस्वद्
पयस्वती
पयस्वन्ति
ସମ୍ବୋଧନ
पयस्वत् / पयस्वद्
पयस्वती
पयस्वन्ति
ଦ୍ୱିତୀୟା
पयस्वत् / पयस्वद्
पयस्वती
पयस्वन्ति
ତୃତୀୟା
पयस्वता
पयस्वद्भ्याम्
पयस्वद्भिः
ଚତୁର୍ଥୀ
पयस्वते
पयस्वद्भ्याम्
पयस्वद्भ्यः
ପଞ୍ଚମୀ
पयस्वतः
पयस्वद्भ्याम्
पयस्वद्भ्यः
ଷଷ୍ଠୀ
पयस्वतः
पयस्वतोः
पयस्वताम्
ସପ୍ତମୀ
पयस्वति
पयस्वतोः
पयस्वत्सु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
पयस्वत् / पयस्वद्
पयस्वती
पयस्वन्ति
ସମ୍ବୋଧନ
पयस्वत् / पयस्वद्
पयस्वती
पयस्वन्ति
ଦ୍ୱିତୀୟା
पयस्वत् / पयस्वद्
पयस्वती
पयस्वन्ति
ତୃତୀୟା
पयस्वता
पयस्वद्भ्याम्
पयस्वद्भिः
ଚତୁର୍ଥୀ
पयस्वते
पयस्वद्भ्याम्
पयस्वद्भ्यः
ପଞ୍ଚମୀ
पयस्वतः
पयस्वद्भ्याम्
पयस्वद्भ्यः
ଷଷ୍ଠୀ
पयस्वतः
पयस्वतोः
पयस्वताम्
ସପ୍ତମୀ
पयस्वति
पयस्वतोः
पयस्वत्सु


ଅନ୍ୟ