पन्थितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पन्थितव्यः
पन्थितव्यौ
पन्थितव्याः
ಸಂಬೋಧನ
पन्थितव्य
पन्थितव्यौ
पन्थितव्याः
ದ್ವಿತೀಯಾ
पन्थितव्यम्
पन्थितव्यौ
पन्थितव्यान्
ತೃತೀಯಾ
पन्थितव्येन
पन्थितव्याभ्याम्
पन्थितव्यैः
ಚತುರ್ಥೀ
पन्थितव्याय
पन्थितव्याभ्याम्
पन्थितव्येभ्यः
ಪಂಚಮೀ
पन्थितव्यात् / पन्थितव्याद्
पन्थितव्याभ्याम्
पन्थितव्येभ्यः
ಷಷ್ಠೀ
पन्थितव्यस्य
पन्थितव्ययोः
पन्थितव्यानाम्
ಸಪ್ತಮೀ
पन्थितव्ये
पन्थितव्ययोः
पन्थितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पन्थितव्यः
पन्थितव्यौ
पन्थितव्याः
ಸಂಬೋಧನ
पन्थितव्य
पन्थितव्यौ
पन्थितव्याः
ದ್ವಿತೀಯಾ
पन्थितव्यम्
पन्थितव्यौ
पन्थितव्यान्
ತೃತೀಯಾ
पन्थितव्येन
पन्थितव्याभ्याम्
पन्थितव्यैः
ಚತುರ್ಥೀ
पन्थितव्याय
पन्थितव्याभ्याम्
पन्थितव्येभ्यः
ಪಂಚಮೀ
पन्थितव्यात् / पन्थितव्याद्
पन्थितव्याभ्याम्
पन्थितव्येभ्यः
ಷಷ್ಠೀ
पन्थितव्यस्य
पन्थितव्ययोः
पन्थितव्यानाम्
ಸಪ್ತಮೀ
पन्थितव्ये
पन्थितव्ययोः
पन्थितव्येषु


ಇತರರು