पनायनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
पनायनीयः
पनायनीयौ
पनायनीयाः
ಸಂಬೋಧನ
पनायनीय
पनायनीयौ
पनायनीयाः
ದ್ವಿತೀಯಾ
पनायनीयम्
पनायनीयौ
पनायनीयान्
ತೃತೀಯಾ
पनायनीयेन
पनायनीयाभ्याम्
पनायनीयैः
ಚತುರ್ಥೀ
पनायनीयाय
पनायनीयाभ्याम्
पनायनीयेभ्यः
ಪಂಚಮೀ
पनायनीयात् / पनायनीयाद्
पनायनीयाभ्याम्
पनायनीयेभ्यः
ಷಷ್ಠೀ
पनायनीयस्य
पनायनीययोः
पनायनीयानाम्
ಸಪ್ತಮೀ
पनायनीये
पनायनीययोः
पनायनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
पनायनीयः
पनायनीयौ
पनायनीयाः
ಸಂಬೋಧನ
पनायनीय
पनायनीयौ
पनायनीयाः
ದ್ವಿತೀಯಾ
पनायनीयम्
पनायनीयौ
पनायनीयान्
ತೃತೀಯಾ
पनायनीयेन
पनायनीयाभ्याम्
पनायनीयैः
ಚತುರ್ಥೀ
पनायनीयाय
पनायनीयाभ्याम्
पनायनीयेभ्यः
ಪಂಚಮೀ
पनायनीयात् / पनायनीयाद्
पनायनीयाभ्याम्
पनायनीयेभ्यः
ಷಷ್ಠೀ
पनायनीयस्य
पनायनीययोः
पनायनीयानाम्
ಸಪ್ತಮೀ
पनायनीये
पनायनीययोः
पनायनीयेषु


ಇತರರು