पनायनीय ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
पनायनीयः
पनायनीयौ
पनायनीयाः
ସମ୍ବୋଧନ
पनायनीय
पनायनीयौ
पनायनीयाः
ଦ୍ୱିତୀୟା
पनायनीयम्
पनायनीयौ
पनायनीयान्
ତୃତୀୟା
पनायनीयेन
पनायनीयाभ्याम्
पनायनीयैः
ଚତୁର୍ଥୀ
पनायनीयाय
पनायनीयाभ्याम्
पनायनीयेभ्यः
ପଞ୍ଚମୀ
पनायनीयात् / पनायनीयाद्
पनायनीयाभ्याम्
पनायनीयेभ्यः
ଷଷ୍ଠୀ
पनायनीयस्य
पनायनीययोः
पनायनीयानाम्
ସପ୍ତମୀ
पनायनीये
पनायनीययोः
पनायनीयेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
पनायनीयः
पनायनीयौ
पनायनीयाः
ସମ୍ବୋଧନ
पनायनीय
पनायनीयौ
पनायनीयाः
ଦ୍ୱିତୀୟା
पनायनीयम्
पनायनीयौ
पनायनीयान्
ତୃତୀୟା
पनायनीयेन
पनायनीयाभ्याम्
पनायनीयैः
ଚତୁର୍ଥୀ
पनायनीयाय
पनायनीयाभ्याम्
पनायनीयेभ्यः
ପଞ୍ଚମୀ
पनायनीयात् / पनायनीयाद्
पनायनीयाभ्याम्
पनायनीयेभ्यः
ଷଷ୍ଠୀ
पनायनीयस्य
पनायनीययोः
पनायनीयानाम्
ସପ୍ତମୀ
पनायनीये
पनायनीययोः
पनायनीयेषु


ଅନ୍ୟ